From:

PreviousNext

Vimānavatthu

Itthivimāna

Pīṭhavagga

12. Dutiyapatibbatāvimānavatthu

ā€œVeįø·uriyathambhaṁ ruciraṁ pabhassaraṁ,

Vimānamāruyha anekacittaṁ;

Tatthacchasi devi mahānubhāve,

Uccāvacā iddhi vikubbamānā;

Imā ca te accharāyo samantato,

Naccanti gāyanti pamodayanti ca.

Deviddhipattāsi mahānubhāve,

Manussabhūtā kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatÄ«ā€ti.

Sā devatā attamanā,

moggallānena pucchitā;

Pañhaṁ puṭṭhā viyākāsi,

yassa kammassidaṁ phalaṁ.

ā€œAhaṁ manussesu manussabhÅ«tā,

Upāsikā cakkhumato ahosiṁ;

Pāṇātipātā viratā ahosiṁ,

Loke adinnaṁ parivajjayissaṁ.

Amajjapā no ca musā abhāṇiṁ,

Sakena sāminā ahosiṁ tuṭṭhā;

AnnaƱca pānaƱca pasannacittā,

Sakkacca dānaṁ vipulaṁ adāsiṁ.

Tena metādiso vaṇṇo,

tena me idha mijjhati;

Uppajjanti ca me bhogā,

ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,

Manussabhūtā yamakāsi puññaṁ;

Tenamhi evaṁ jalitānubhāvā,

Vaṇṇo ca me sabbadisā pabhāsatÄ«ā€ti.

Dutiyapatibbatāvimānaṁ dvādasamaṁ.
PreviousNext