From:

PreviousNext

Therāpadāna

Tiṇadāyakavagga

AbbhaƱjanadāyakattheraapadāna

ā€œNagare bandhumatiyā,

rājuyyāne vasāmahaṁ;

Cammavāsī tadā āsiṁ,

kamaį¹‡įøaludharo ahaṁ.

Addasaṁ vimalaṁ buddhaṁ,

sayambhuṁ aparājitaṁ;

Padhānaṁ pahitattaṁ taṁ,

jhāyiṁ jhānarataṁ vasiṁ.

SabbakāmasamiddhiƱca,

oghatiṇṇamanāsavaṁ;

Disvā pasanno sumano,

abbhañjanamadāsahaṁ.

Ekanavutito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

abbhañjanassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaį¹ā€.

Itthaṁ sudaṁ āyasmā abbhañjanadāyako thero imā gāthāyo abhāsitthāti.

Abbhañjanadāyakattherassāpadānaṁ catutthaṁ.
PreviousNext