From:

PreviousNext

Therāpadāna

Phaladāyakavagga

10 Padumadhārikattheraapadāna

ā€œHimavantassāvidÅ«re,

romaso nāma pabbato;

Buddhopi sambhavo nāma,

abbhokāse vasī tadā.

Bhavanā nikkhamitvāna,

padumaṁ dhārayiṁ ahaṁ;

Ekāhaṁ dhārayitvāna,

bhavanaṁ punarāgamiṁ.

Ekatiṁse ito kappe,

yaṁ buddhamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaį¹ā€.

Itthaṁ sudaṁ āyasmā padumadhāriko thero imā gāthāyo abhāsitthāti.

Padumadhārikattherassāpadānaṁ dasamaṁ.

Phaladāyakavaggo dvepaƱƱāsamo.

Tassuddānaṁ

Kurañciyaṁ kapitthañca,

kosambamatha ketakaṁ;

NāgapupphajjunaƱceva,

kuṭajī ghosasaññako.

Thero ca sabbaphalado,

tathā padumadhāriko;

Asīti cettha gāthāyo,

tisso gāthā taduttari.
PreviousNext