From:

PreviousNext

Therāpadāna

Sālakusumiyavagga

Citakanibbāpakattheraapadāna

ā€œDayhamāne sarÄ«ramhi,

vessabhussa mahesino;

Gandhodakaṁ gahetvāna,

citaṁ nibbāpayiṁ ahaṁ.

Ekatiṁse ito kappe,

citaṁ nibbāpayiṁ ahaṁ;

Duggatiṁ nābhijānāmi,

gandhodakassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaį¹ā€.

Itthaṁ sudaṁ āyasmā citakanibbāpako thero imā gāthāyo abhāsitthāti.

Citakanibbāpakattherassāpadānaṁ tatiyaṁ.
PreviousNext