From:

PreviousNext

Therāpadāna

Jagatidāyakavagga

Gandhapūjakattheraapadāna

ā€œCitāsu kurumānāsu,

nānāgandhe samāhaṭe;

Pasannacitto sumano,

gandhamuṭṭhimapūjayiṁ.

Satasahassito kappe,

citakaṁ yamapūjayiṁ;

Duggatiṁ nābhijānāmi,

citapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaį¹ā€.

Itthaṁ sudaṁ āyasmā gandhapūjako thero imā gāthāyo abhāsitthāti.

Gandhapūjakattherassāpadānaṁ dasamaṁ.

Jagatidāyakavaggo chacattālīsamo.

Tassuddānaṁ

Jagatī morahatthī ca,

āsanī ukkadhārako;

Akkami vanakoraį¹‡įøi,

chattado jātipūjako.

Paṭṭipupphī ca yo thero,

dasamo gandhapūjako;

Sattasaṭṭhi ca gāthāyo,

gaṇitāyo vibhāvibhi.
PreviousNext