From:

PreviousNext

Therāpadāna

Jagatidāyakavagga

Akkamanadāyakattheraapadāna

ā€œKakusandhassa munino,

brāhmaṇassa vusÄ«mato;

Divāvihāraṁ vajato,

akkamanamadāsahaṁ.

Imasmiṁyeva kappamhi,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

akkamanassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaį¹ā€.

Itthaṁ sudaṁ āyasmā akkamanadāyako thero imā gāthāyo abhāsitthāti.

Akkamanadāyakattherassāpadānaṁ pañcamaṁ.
PreviousNext