From:

PreviousNext

Therāpadāna

Bodhivandanavagga

Bodhivandakattheraapadāna

ā€œPāṭaliṁ haritaṁ disvā,

pādapaṁ dharaṇīruhaṁ;

Ekaṁsaṁ añjaliṁ katvā,

avandiṁ pāṭaliṁ ahaṁ.

Añjaliṁ paggahetvāna,

garuṁ katvāna mānasaṁ;

Antosuddhaṁ bahisuddhaṁ,

suvimuttamanāsavaṁ.

Vipassiṁ lokamahitaṁ,

karuṇāñāṇasāgaraṁ;

Sammukhā viya sambuddhaṁ,

avandiṁ pāṭaliṁ ahaṁ.

Ekanavutito kappe,

yaṁ bodhimabhivandahaṁ;

Duggatiṁ nābhijānāmi,

vandanāya idaṁ phalaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaį¹ā€.

Itthaṁ sudaṁ āyasmā bodhivandako thero imā gāthāyo abhāsitthāti.

Bodhivandakattherassāpadānaṁ paṭhamaṁ.
PreviousNext