From:

PreviousNext

Therāpadāna

Mandāravapupphiyavagga

Kadambapupphiyattheraapadāna

ā€œSuvaṇṇavaṇṇaṁ sambuddhaṁ,

Gacchantaṁ antarāpaṇe;

KaƱcanagghiyasaį¹…kāsaṁ,

Bāttiṁsavaralakkhaṇaṁ.

Nisajja pāsādavare,

addasaṁ lokanāyakaṁ;

Kadambapupphaṁ paggayha,

vipassiṁ abhipūjayiṁ.

Ekanavutito kappe,

yaṁ buddhamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaį¹ā€.

Itthaṁ sudaṁ āyasmā kadambapupphiyo thero imā gāthāyo abhāsitthāti.

Kadambapupphiyattherassāpadānaṁ chaṭṭhaṁ.
PreviousNext