From:

PreviousNext

Therāpadāna

Ekapadumiyavagga

Dhajadāyakattheraapadāna

ā€œTisso nāma ahu satthā,

lokajeṭṭho narāsabho;

Tayopadhikkhaye disvā,

dhajaṁ āropitaṁ mayā.

Tena kammena sukatena,

cetanāpaṇidhÄ«hi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Satānaṁ tīṇikkhattuƱca,

devarajjaṁ akārayiṁ;

Satānaṁ pañcakkhattuñca,

cakkavattī ahosahaṁ.

Padesarajjaṁ vipulaṁ,

gaṇanāto asaį¹…khiyaṁ;

Anubhomi sakaṁ kammaṁ,

pubbe sukatamattano.

Dvenavute ito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

dhajadānassidaṁ phalaṁ.

Icchamāno cahaṁ ajja,

sakānanaṁ sapabbataṁ;

Khomadussena chādeyyaṁ,

tadā mayhaṁ kate phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaį¹ā€.

Itthaṁ sudaṁ āyasmā dhajadāyako thero imā gāthāyo abhāsitthāti.

Dhajadāyakattherassāpadānaṁ tatiyaṁ.
PreviousNext