From:

PreviousNext

Therāpadāna

Citakapūjakavagga

7 Desakittakattheraapadāna

ā€œUpasālakanāmohaṁ,

ahosiṁ brāhmaṇo tadā;

Kānanaṁ vanamogāḷhaṁ,

lokajeṭṭhaṁ narāsabhaṁ.

Disvāna vandiṁ pādesu,

lokāhutipaṭiggahaṁ;

Pasannacittaṁ maṁ ñatvā,

buddho antaradhāyatha.

Kānanā abhinikkhamma,

buddhaseṭṭhamanussariṁ;

Taṁ desaṁ kittayitvāna,

kappaṁ saggamhi modahaṁ.

Dvenavute ito kappe,

yaṁ desamabhikittayiṁ;

Duggatiṁ nābhijānāmi,

kittanāya idaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaį¹ā€.

Itthaṁ sudaṁ āyasmā desakittako thero imā gāthāyo abhāsitthāti.

Desakittakattherassāpadānaṁ sattamaṁ.
PreviousNext