From:

PreviousNext

Therāpadāna

Citakapūjakavagga

Pupphadhārakattheraapadāna

ā€œVākacÄ«radharo āsiṁ,

ajinuttaravāsano;

AbhiƱƱā paƱca nibbattā,

candassa parimajjako.

Vipassiṁ lokapajjotaṁ,

disvā abhigataṁ mamaṁ;

Pāricchattakapupphāni,

dhāresiṁ satthuno ahaṁ.

Ekanavutito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

dhāraṇāya idaṁ phalaṁ.

Sattāsītimhito kappe,

eko āsiṁ mahīpati;

Samantadhāraṇo nāma,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaį¹ā€.

Itthaṁ sudaṁ āyasmā pupphadhārako thero imā gāthāyo abhāsitthāti.

Pupphadhārakattherassāpadānaṁ dutiyaṁ.
PreviousNext