From:

PreviousNext

Therāpadāna

Suvaṇṇabibbohanavagga

Citakapūjakattheraapadāna

ā€œCandabhāgānadÄ«tÄ«re,

anusotaṁ vajāmahaṁ;

Satta māluvapupphāni,

citamāropayiṁ ahaṁ.

Catunnavutito kappe,

citakaṁ yamapūjayiṁ;

Duggatiṁ nābhijānāmi,

citapūjāyidaṁ phalaṁ.

Sattasaį¹­į¹­himhito kappe,

paṭijaggasanāmakā;

Sattaratanasampannā,

sattāsuṁ cakkavattino.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaį¹ā€.

Itthaṁ sudaṁ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.

Citakapūjakattherassāpadānaṁ sattamaṁ.
PreviousNext