From:

PreviousNext

Therāpadāna

Suvaṇṇabibbohanavagga

6 Potthakadāyakattheraapadāna

ā€œSatthāraṁ dhammamārabbha,

saį¹…ghaƱcāpi mahesinaṁ;

Potthadānaṁ mayā dinnaṁ,

dakkhiṇeyye anuttare.

Ekanavutito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

potthadānassidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaį¹ā€.

Itthaṁ sudaṁ āyasmā potthakadāyako thero imā gāthāyo abhāsitthāti.

Potthakadāyakattherassāpadānaṁ chaṭṭhaṁ.
PreviousNext