From:

PreviousNext

Therāpadāna

Udakāsanavagga

Jagatikārakattheraapadāna

ā€œNibbute lokanāthamhi,

atthadassi naruttame;

Jagatī kāritā mayhaṁ,

buddhassa thūpamuttame.

Aṭṭhārase kappasate,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

jagatiyā idaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaį¹ā€.

Itthaṁ sudaṁ āyasmā jagatikārako thero imā gāthāyo abhāsitthāti.

Jagatikārakattherassāpadānaṁ navamaṁ.
PreviousNext