From:

PreviousNext

Therāpadāna

Udakāsanavagga

Udakāsanadāyakattheraapadāna

ā€œÄ€rāmadvārā nikkhamma,

phalakaṁ santhariṁ ahaṁ;

Udakañca upaṭṭhāsiṁ,

uttamatthassa pattiyā.

Ekattiṁse ito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

āsane codake phalaṁ.

Ito pannarase kappe,

abhisāmasamavhayo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaį¹ā€.

Itthaṁ sudaṁ āyasmā udakāsanadāyako thero imā gāthāyo abhāsitthāti.

Udakāsanadāyakattherassāpadānaṁ paṭhamaṁ.
PreviousNext