From:

PreviousNext

Therāpadāna

Ālambaṇadāyakavagga

10 Ekavandaniyattheraapadāna

ā€œUsabhaṁ pavaraṁ vÄ«raṁ,

vessabhuṁ vijitāvinaṁ;

Pasannacitto sumano,

buddhaseṭṭhamavandahaṁ.

Ekattiṁse ito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

vandanāya idaṁ phalaṁ.

Catuvīsatikappamhi,

vikatānandanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaį¹ā€.

Itthaṁ sudaṁ āyasmā ekavandaniyo thero imā gāthāyo abhāsitthāti.

Ekavandaniyattherassāpadānaṁ dasamaṁ.

Ālambaṇadāyakavaggo tevÄ«satimo.

Tassuddānaṁ

ĀlambaṇaƱca ajinaṁ,

maṁsadārakkhadāyako;

Abyādhi aį¹…kolaṁ soṇṇaṁ,

miñjaāveḷavandanaṁ;

PaƱcapaƱƱāsa gāthāyo,

gaṇitā atthadassibhi.
PreviousNext