From:

PreviousNext

Therāpadāna

Ālambaṇadāyakavagga

Ārakkhadāyakattheraapadāna

ā€œSiddhatthassa bhagavato,

vedi kārāpitā mayā;

Ārakkho ca mayā dinno,

sugatassa mahesino.

Tena kammavisesena,

na passiṁ bhayabheravaṁ;

KuhiƱci upapannassa,

tāso mayhaṁ na vijjati.

Catunnavutito kappe,

yaṁ vediṁ kārayiṁ pure;

Duggatiṁ nābhijānāmi,

vedikāya idaṁ phalaṁ.

Ito chaį¹­į¹­hamhi kappamhi,

apassenasanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaį¹ā€.

Itthaṁ sudaṁ āyasmā ārakkhadāyako thero imā gāthāyo abhāsitthāti.

Ārakkhadāyakattherassāpadānaṁ catutthaṁ.
PreviousNext