From:

PreviousNext

Therāpadāna

Bandhujīvakavagga

Bandhujīvakattheraapadāna

ā€œCandaṁva vimalaṁ suddhaṁ,

vippasannamanāvilaṁ;

NandÄ«bhavaparikkhīṇaṁ,

tiṇṇaṁ loke visattikaṁ.

Nibbāpayantaṁ janataṁ,

Tiṇṇaṁ tārayataṁ varaṁ;

Muniṁ vanamhi jhāyantaṁ,

Ekaggaṁ susamāhitaṁ.

Bandhujīvakapupphāni,

lagetvā suttakenahaṁ;

Buddhassa abhiropayiṁ,

sikhino lokabandhuno.

Ekattiṁse ito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ito sattamake kappe,

manujindo mahāyaso;

Samantacakkhu nāmāsi,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaį¹ā€.

Itthaṁ sudaṁ āyasmā bandhujīvako thero imā gāthāyo abhāsitthāti.

Bandhujīvakattherassāpadānaṁ paṭhamaṁ.
PreviousNext