From:

PreviousNext

Therāpadāna

Bhikkhadāyivagga

8 Āsanupaį¹­į¹­hāhakattheraapadāna

ā€œKānanaṁ vanamogayha,

appasaddaṁ nirākulaṁ;

Sīhāsanaṁ mayā dinnaṁ,

atthadassissa tādino.

Mālāhatthaṁ gahetvāna,

katvā ca naṁ padakkhiṇaṁ;

Satthāraṁ payirupāsitvā,

pakkāmiṁ uttarāmukho.

Tena kammena dvipadinda,

lokajeṭṭha narāsabha;

Sannibbāpemi attānaṁ,

bhavā sabbe samūhatā.

Aṭṭhārasakappasate,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

sīhāsanassidaṁ phalaṁ.

Ito sattakappasate,

sannibbāpaka khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaį¹ā€.

Itthaṁ sudaṁ āyasmā āsanupaṭṭhāhako thero imā gāthāyo abhāsitthāti.

Āsanupaį¹­į¹­hāhakattherassāpadānaṁ aį¹­į¹­hamaṁ.
PreviousNext