From:

PreviousNext

Therāpadāna

Kuį¹‡įøadhānavagga

Dhammacakkikattheraapadāna

ā€œSiddhatthassa bhagavato,

sīhāsanassa sammukhā;

Dhammacakkaṁ me ṭhapitaṁ,

sukataṁ viƱƱuvaṇṇitaṁ.

Cāruvaṇṇova sobhāmi,

sayoggabalavāhano;

Parivārenti maṁ niccaṁ,

anuyantā bahujjanā.

Saṭṭhitūriyasahassehi,

paricāremahaṁ sadā;

Parivārena sobhāmi,

puññakammassidaṁ phalaṁ.

Catunnavutito kappe,

yaṁ cakkaṁ ṭhapayiṁ ahaṁ;

Duggatiṁ nābhijānāmi,

dhammacakkassidaṁ phalaṁ.

Ito ekādase kappe,

aṭṭhāsiṁsu janādhipā;

Sahassarājanāmena,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaį¹ā€.

Itthaṁ sudaṁ āyasmā dhammacakkiko thero imā gāthāyo abhāsitthāti.

Dhammacakkikattherassāpadānaṁ navamaṁ.
PreviousNext