From:

PreviousNext

MilindapaƱha

OpammakathāpaƱha

Sīhavagga

6. Satapattaį¹…gapaƱha

ā€œBhante nāgasena, ā€˜satapattassa ekaṁ aį¹…gaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aį¹…gaṁ gahetabbanā€ti?

ā€œYathā, mahārāja, satapatto ravitvā paresaṁ khemaṁ vā bhayaṁ vā ācikkhati;

evameva kho, mahārāja, yoginā yogāvacarena paresaṁ dhammaṁ desayamānena vinipātaṁ bhayato dassayitabbaṁ, nibbānaṁ khemato dassayitabbaṁ.

Idaṁ, mahārāja, satapattassa ekaṁ aį¹…gaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena piį¹‡įøolabhāradvājena—

ā€˜Niraye bhayasantāsaṁ,

nibbāne vipulaṁ sukhaṁ;

Ubhayānetānatthāni,

dassetabbāni yoginÄā€™ā€ti.

Satapattaį¹…gapaƱho chaį¹­į¹­ho.
PreviousNext