From:

PreviousNext

MilindapaƱha

OpammakathāpaƱha

Gadrabhavagga

7. Vaṁsaį¹…gapaƱha

ā€œBhante nāgasena, ā€˜vaṁsassa ekaṁ aį¹…gaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aį¹…gaṁ gahetabbanā€ti?

ā€œYathā, mahārāja, vaṁso yattha vāto, tattha anulometi, nāƱƱatthamanudhāvati;

evameva kho, mahārāja, yoginā yogāvacarena yaṁ buddhena bhagavatā bhāsitaṁ navaį¹…gaṁ satthusāsanaṁ, taṁ anulomayitvā kappiye anavajje į¹­hatvā samaṇadhammaṁyeva pariyesitabbaṁ.

Idaṁ, mahārāja, vaṁsassa ekaṁ aį¹…gaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena rāhulena—

ā€˜Navaį¹…gaṁ buddhavacanaṁ,

anulometvāna sabbadā;

Kappiye anavajjasmiṁ,

į¹­hatvāpāyaṁ samuttarinā€™ā€ti.

Vaṁsaį¹…gapaƱho sattamo.
PreviousNext