From:

PreviousNext

MilindapaƱha

Meį¹‡įøakapaƱha

SabbaƱƱutañāṇavagga

9. ArahantaabhāyanapaƱha

ā€œBhante nāgasena, bhāsitampetaṁ bhagavatā—

ā€˜vigatabhayasantāsā arahanto’ti.

Puna ca nagare rājagahe dhanapālakaṁ hatthiṁ bhagavati opatantaṁ disvā paƱca khīṇāsavasatāni pariccajitvā jinavaraṁ pakkantāni disāvidisaṁ ekaṁ į¹­hapetvā theraṁ ānandaṁ.

Kiṁ nu kho, bhante nāgasena, te arahanto bhayā pakkantā, paññāyissati sakena kammenāti dasabalaṁ pātetukāmā pakkantā, udāhu tathāgatassa atulaṁ vipulamasamaṁ pāṭihāriyaṁ daṭṭhukāmā pakkantā?

Yadi, bhante nāgasena, bhagavatā bhaṇitaṁ—

ā€˜vigatabhayasantāsā arahanto’ti, tena hi ā€˜nagare …pe…

ānandan’ti yaṁ vacanaṁ taṁ micchā.

Yadi nagare rājagahe dhanapālakaṁ hatthiṁ bhagavati opatantaṁ disvā paƱca khīṇāsavasatāni pariccajitvā jinavaraṁ pakkantāni disāvidisaṁ ekaṁ į¹­hapetvā theraṁ ānandaṁ, tena hi ā€˜vigatabhayasantāsā arahanto’ti tampi vacanaṁ micchā.

Ayampi ubhato koį¹­iko paƱho tavānuppatto, so tayā nibbāhitabboā€ti.

ā€œBhāsitampetaṁ, mahārāja, bhagavatā—

ā€˜vigatabhayasantāsā arahanto’ti, nagare rājagahe dhanapālakaṁ hatthiṁ bhagavati opatantaṁ disvā paƱca khīṇāsavasatāni pariccajitvā jinavaraṁ pakkantāni disāvidisaṁ ekaṁ į¹­hapetvā theraṁ ānandaṁ, taƱca pana na bhayā, nāpi bhagavantaṁ pātetukāmatāya.

Yena pana, mahārāja, hetunā arahanto bhāyeyyuṁ vā tāseyyuṁ vā, so hetu arahantānaṁ samucchinno, tasmā vigatabhayasantāsā arahanto, bhāyati nu, mahārāja, mahāpathavÄ« khaṇantepi bhindantepi dhārentepi samuddapabbatagirisikhareā€ti?

ā€œNa hi, bhanteā€ti.

ā€œKena kāraṇena, mahārājÄā€ti?

ā€œNatthi, bhante, mahāpathaviyā so hetu, yena hetunā mahāpathavÄ« bhāyeyya vā tāseyya vÄā€ti.

ā€œEvameva kho, mahārāja, natthi arahantānaṁ so hetu, yena hetunā arahanto bhāyeyyuṁ vā tāseyyuṁ vā.

Bhāyati nu, mahārāja, girisikharaṁ chindante vā bhindante vā patante vā agginā dahante vÄā€ti?

ā€œNa hi, bhanteā€ti.

ā€œKena kāraṇena, mahārājÄā€ti?

ā€œNatthi, bhante, girisikharassa so hetu, yena hetunā girisikharaṁ bhāyeyya vā tāseyya vÄā€ti.

ā€œEvameva kho, mahārāja, natthi arahantānaṁ so hetu, yena hetunā arahanto bhāyeyyuṁ vā tāseyyuṁ vā.

Yadipi, mahārāja, lokadhātusatasahassesu ye keci sattanikāyapariyāpannā sabbepi te sattihatthā ekaṁ arahantaṁ upadhāvitvā tāseyyuṁ, na bhaveyya arahato cittassa kiñci aññathattaṁ.

Kiį¹…kāraṇaṁ?

Aṭṭhānamanavakāsatāya.

Api ca, mahārāja, tesaṁ khīṇāsavānaṁ evaṁ cetoparivitakko ahosi ā€˜ajja naravarapavare jinavaravasabhe nagaravaramanuppaviį¹­į¹­he vÄ«thiyā dhanapālako hatthÄ« āpatissati, asaṁsayamatidevadevaṁ upaį¹­į¹­hāko na pariccajissati, yadi mayaṁ sabbepi bhagavantaṁ na pariccajissāma, ānandassa guṇo pākaį¹­o na bhavissati, na heva ca tathāgataṁ samupagamissati hatthināgo, handa mayaṁ apagacchāma, evamidaṁ mahato janakāyassa kilesabandhanamokkho bhavissati, ānandassa ca guṇo pākaį¹­o bhavissatī’ti.

Evaṁ te arahanto ānisaṁsaṁ disvā disāvidisaṁ pakkantÄā€ti.

ā€œSuvibhatto, bhante nāgasena, paƱho, evametaṁ natthi arahantānaṁ bhayaṁ vā santāso vā, ānisaṁsaṁ disvā arahanto pakkantā disāvidisanā€ti.

ArahantaabhāyanapaƱho navamo.
PreviousNext