From:

PreviousNext

Jātaka

Ekādasakanipāta

Mātuposakavagga

5. Pānīyajātaka

ā€œMitto mittassa pānÄ«yaṁ,

adinnaṁ paribhuñjisaṁ;

Tena pacchā vijigucchiṁ,

taṁ pāpaṁ pakataṁ mayā;

Mā puna akaraṁ pāpaṁ,

tasmā pabbajito ahaṁ.

ParadāraƱca disvāna,

chando me udapajjatha;

Tena pacchā vijigucchiṁ,

taṁ pāpaṁ pakataṁ mayā;

Mā puna akaraṁ pāpaṁ,

tasmā pabbajito ahaṁ.

Pitaraṁ me mahārāja,

corā agaṇhu kānane;

Tesāhaṁ pucchito jānaṁ,

aññathā naṁ viyākariṁ.

Tena pacchā vijigucchiṁ,

taṁ pāpaṁ pakataṁ mayā;

Mā puna akaraṁ pāpaṁ,

tasmā pabbajito ahaṁ.

Pāṇātipātamakaruṁ,

somayāge upaṭṭhite;

Tesāhaṁ samanuññāsiṁ.

Tena pacchā vijigucchiṁ,

taṁ pāpaṁ pakataṁ mayā;

Mā puna akaraṁ pāpaṁ,

tasmā pabbajito ahaṁ.

Surāmerayamādhukā,

ye janā paṭhamāsu no;

Bahūnaṁ te anatthāya,

majjapānamakappayuṁ;

Tesāhaṁ samanuññāsiṁ.

Tena pacchā vijigucchiṁ,

taṁ pāpaṁ pakataṁ mayā;

Mā puna akaraṁ pāpaṁ,

tasmā pabbajito ahaį¹ā€.

ā€œDhiratthu subahÅ« kāme,

duggandhe bahukaṇṭake;

Ye ahaṁ paṭisevanto,

nālabhiṁ tādisaṁ sukhaį¹ā€.

ā€œMahassādā sukhā kāmā,

Natthi kāmā paraṁ sukhaṁ;

Ye kāme paṭisevanti,

Saggaṁ te upapajjareā€.

ā€œAppassādā dukhā kāmā,

natthi kāmā paraṁ dukhaṁ;

Ye kāme paṭisevanti,

nirayaṁ te upapajjare.

Asī yathā sunisito,

nettiṁsova supāyiko;

Sattīva urasi khittā,

kāmā dukkhatarā tato.

Aį¹…gārānaṁva jalitaṁ,

kāsuṁ sādhikaporisaṁ;

Phālaṁva divasantattaṁ,

kāmā dukkhatarā tato.

Visaṁ yathā halāhalaṁ,

telaṁ pakkuthitaṁ yathā;

Tambaloha vilīnaṁva,

kāmā dukkhatarā tatoā€ti.

Pānīyajātakaṁ pañcamaṁ.
PreviousNext