From:

PreviousNext

Jātaka

Sattakanipāta

Kukkuvagga

6. Paṇṇakajātaka

ā€œPaṇṇakaṁ tikhiṇadhāraṁ,

Asiṁ sampannapāyinaṁ;

Parisāyaṁ puriso gilati,

Kiṁ dukkarataraṁ tato;

Yadaññaṁ dukkaraṁ ṭhānaṁ,

Taṁ me akkhāhi pucchitoā€.

ā€œGileyya puriso lobhā,

asiṁ sampannapāyinaṁ;

Yo ca vajjā dadāmīti,

taṁ dukkarataraṁ tato;

Sabbaññaṁ sukaraṁ ṭhānaṁ,

evaṁ jānāhi maddavaā€.

ā€œByākāsi āyuro paƱhaṁ,

atthaṁ dhammassa kovido;

Pukkusaṁ dāni pucchāmi,

kiṁ dukkarataraṁ tato;

Yadaññaṁ dukkaraṁ ṭhānaṁ,

taṁ me akkhāhi pucchitoā€.

ā€œNa vācamupajÄ«vanti,

aphalaṁ giramudīritaṁ;

Yo ca datvā avākayirā,

taṁ dukkarataraṁ tato;

Sabbaññaṁ sukaraṁ ṭhānaṁ,

evaṁ jānāhi maddavaā€.

ā€œByākāsi pukkuso paƱhaṁ,

atthaṁ dhammassa kovido;

Senakaṁ dāni pucchāmi,

kiṁ dukkarataraṁ tato;

Yadaññaṁ dukkaraṁ ṭhānaṁ,

taṁ me akkhāhi pucchitoā€.

ā€œDadeyya puriso dānaṁ,

appaṁ vā yadi vā bahuṁ;

Yo ca datvā nānutappe,

taṁ dukkarataraṁ tato;

Sabbaññaṁ sukaraṁ ṭhānaṁ,

evaṁ jānāhi maddavaā€.

ā€œByākāsi āyuro paƱhaṁ,

atho pukkusaporiso;

Sabbe paƱhe atibhoti,

yathā bhāsati senakoā€ti.

Paṇṇakajātakaṁ chaį¹­į¹­haṁ.
PreviousNext