From:

PreviousNext

Jātaka

Catukkanipāta

Kuṭidūsakavagga

3. Brahmadattajātaka

ā€œDvayaṁ yācanako rāja,

brahmadatta nigacchati;

Alābhaṁ dhanalābhaṁ vā,

evaṁ dhammā hi yācanā.

Yācanaṁ rodanaṁ āhu,

pañcālānaṁ rathesabha;

Yo yācanaṁ paccakkhāti,

tamāhu paṭirodanaṁ.

Mā maddasaṁsu rodantaṁ,

paƱcālā susamāgatā;

Tuvaṁ vā paṭirodantaṁ,

tasmā icchāmahaṁ rahoā€.

ā€œDadāmi te brāhmaṇa rohiṇīnaṁ,

Gavaṁ sahassaṁ saha puį¹…gavena;

Ariyo hi ariyassa kathaṁ na dajjā,

Sutvāna gāthā tava dhammayuttÄā€ti.

Brahmadattajātakaṁ tatiyaṁ.
PreviousNext