From:

PreviousNext

Jātaka

Catukkanipāta

Pucimandavagga

2. Kassapamandiyajātaka

ā€œApi kassapa mandiyā,

yuvā sapati hanti vā;

Sabbaṁ taṁ khamate dhīro,

paį¹‡įøito taṁ titikkhati.

Sacepi santo vivadanti,

khippaṁ sandhīyare puna;

Bālā pattāva bhijjanti,

na te samathamajjhagū.

Ete bhiyyo samāyanti,

sandhi tesaṁ na jīrati;

Yo cādhipannaṁ jānāti,

yo ca jānāti desanaṁ.

Eso hi uttaritaro,

Bhāravaho dhuraddharo;

Yo paresādhipannānaṁ,

Sayaṁ sandhātumarahatÄ«ā€ti.

Kassapamandiyajātakaṁ dutiyaṁ.
PreviousNext