From:

PreviousNext

Jātaka

Tikanipāta

Abbhantaravagga

8. Macchuddānajātaka

ā€œAgghanti macchā adhikaṁ sahassaṁ,

Na so atthi yo imaṁ saddaheyya;

MayhaƱca assu idha satta māsā,

Ahampi taṁ macchuddānaṁ kiṇeyyaį¹ā€.

ā€œMacchānaṁ bhojanaṁ datvā,

mama dakkhiṇamādisi;

Taṁ dakkhiṇaṁ sarantiyā,

kataṁ apacitiṁ tayÄā€.

ā€œPaduį¹­į¹­hacittassa na phāti hoti,

Na cāpi taṁ devatā pūjayanti;

Yo bhātaraṁ pettikaṁ sāpateyyaṁ,

AvaƱcayÄ« dukkaį¹­akammakārÄ«ā€ti.

Macchuddānajātakaṁ aṭṭhamaṁ.
PreviousNext