From:

PreviousNext

Jātaka

Dukanipāta

Upāhanavagga

4. Asitābhūjātaka

ā€œTvameva dānimakara,

Yaṁ kāmo byagamā tayi;

Soyaṁ appaṭisandhiko,

Kharachinnaṁva renukaį¹ā€.

ā€œAtricchaṁ atilobhena,

atilobhamadena ca;

Evaṁ hāyati atthamhā,

ahaṁva asitābhuyÄā€ti.

Asitābhūjātakaṁ catutthaṁ.
PreviousNext