THERAVADA
🔆
🌙
Search
Mahāsaṅgīti Tipiṭaka Buddhavasse 2500
Suttapiṭaka
Khuddakanikāya
Jātaka
From:
Previous
Next
Jātaka
Ekakanipāta
Kakaṇṭakavagga
8. Siṅgālajātaka
“Nāhaṁ punaṁ na ca punaṁ,
na cāpi apunappunaṁ;
Hatthibondiṁ pavekkhāmi,
tathā hi bhayatajjito”ti.
Siṅgālajātakaṁ aṭṭhamaṁ.
Previous
Next