THERAVADA
🔆
🌙
Search
Mahāsaṅgīti Tipiṭaka Buddhavasse 2500
Suttapiṭaka
Khuddakanikāya
Jātaka
From:
Previous
Next
Jātaka
Ekakanipāta
Kakaṇṭakavagga
5. Rādhajātaka
“Na tvaṁ rādha vijānāsi,
aḍḍharatte anāgate;
Abyayataṁ vilapasi,
virattā kosiyāyane”ti.
Rādhajātakaṁ pañcamaṁ.
Previous
Next