THERAVADA
🔆
🌙
Search
Mahāsaṅgīti Tipiṭaka Buddhavasse 2500
Suttapiṭaka
Khuddakanikāya
Jātaka
From:
Previous
Next
Jātaka
Ekakanipāta
Asampadānavagga
1. Asampadānajātaka
“Asampadānenitarītarassa,
Bālassa mittāni kalī bhavanti;
Tasmā harāmi bhusaṁ aḍḍhamānaṁ,
Mā me mitti jīyittha sassatāyan”ti.
Asampadānajātakaṁ paṭhamaṁ.
Previous
Next