THERAVADA
🔆
🌙
Search
Mahāsaṅgīti Tipiṭaka Buddhavasse 2500
Suttapiṭaka
Khuddakanikāya
Jātaka
From:
Previous
Next
Jātaka
Ekakanipāta
Kusanāḷivagga
3. Naṅgalīsajātaka
“Asabbatthagāmiṁ vācaṁ,
Bālo sabbattha bhāsati;
Nāyaṁ dadhiṁ vedi na naṅgalīsaṁ,
Dadhippayaṁ maññati naṅgalīsan”ti.
Naṅgalīsajātakaṁ tatiyaṁ.
Previous
Next