From:

PreviousNext

Jātaka

Ekakanipāta

Haṁcivagga

10. Bandhanamokkhajātaka

ā€œAbaddhā tattha bajjhanti,

yattha bālā pabhāsare;

Baddhāpi tattha muccanti,

yattha dhÄ«rā pabhāsareā€ti.

Bandhanamokkhajātakaṁ dasamaṁ.

Haṁcivaggo dvādasamo.

Tassuddānaṁ

Atha gadrabha sattuva kaṁsasataṁ,

Bahucinti sāsikāyātikara;

Ativela visesamanācariyova,

Dhīrāpabhāsaratena dasāti.
PreviousNext