From:

PreviousNext

3 Āyatanayamaka

3.3 PariƱƱāvāra

3.3.6. Atītānāgatavāra

Yo cakkhāyatanaṁ parijānittha so sotāyatanaṁ parijānissatīti? No.

Yo vā pana sotāyatanaṁ parijānissati so cakkhāyatanaṁ parijānitthāti? No.

Yo cakkhāyatanaṁ na parijānittha so sotāyatanaṁ na parijānissatīti?

Ye maggaṁ paį¹­ilabhissanti te cakkhāyatanaṁ na parijānittha, no ca sotāyatanaṁ na parijānissanti. Aggamaggasamaį¹…gÄ« ye ca puthujjanā maggaṁ na paį¹­ilabhissanti te cakkhāyatanaƱca na parijānittha sotāyatanaƱca na parijānissanti.

Yo vā pana sotāyatanaṁ na parijānissati so cakkhāyatanaṁ na parijānitthāti?

Arahā sotāyatanaṁ na parijānissati, no ca cakkhāyatanaṁ na parijānittha. Aggamaggasamaį¹…gÄ« ye ca puthujjanā maggaṁ na paį¹­ilabhissanti te sotāyatanaƱca na parijānissanti cakkhāyatanaƱca na parijānittha.

PariƱƱāvāro.

Āyatanayamakapāḷi niį¹­į¹­hitā.
PreviousNext