From:

PreviousNext

3 Āyatanayamaka

3.3 PariƱƱāvāra

3.3.5. Paccuppannānāgatavāra

Yo cakkhāyatanaṁ parijānāti so sotāyatanaṁ parijānissatīti? No.

Yo vā pana sotāyatanaṁ parijānissati so cakkhāyatanaṁ parijānātīti? No.

Yo cakkhāyatanaṁ na parijānāti so sotāyatanaṁ na parijānissatīti?

Ye maggaṁ paṭilabhissanti te cakkhāyatanaṁ na parijānanti, no ca sotāyatanaṁ na parijānissanti. Arahā ye ca puthujjanā maggaṁ na paṭilabhissanti te cakkhāyatanañca na parijānanti sotāyatanañca na parijānissanti.

Yo vā pana sotāyatanaṁ na parijānissati so cakkhāyatanaṁ na parijānātīti?

Aggamaggasamaį¹…gÄ« sotāyatanaṁ na parijānissati, no ca cakkhāyatanaṁ na parijānāti. Arahā ye ca puthujjanā maggaṁ na paį¹­ilabhissanti te sotāyatanaƱca na parijānissanti cakkhāyatanaƱca na parijānanti.
PreviousNext