From:

PreviousNext

3 Āyatanayamaka

3.3 PariƱƱāvāra

3.3.4. Paccuppannātītavāra

Yo cakkhāyatanaṁ parijānāti so sotāyatanaṁ parijānitthāti? No.

Yo vā pana sotāyatanaṁ parijānittha so cakkhāyatanaṁ parijānātīti? No.

Yo cakkhāyatanaṁ na parijānāti so sotāyatanaṁ na parijānitthāti?

Arahā cakkhāyatanaṁ na parijānāti, no ca sotāyatanaṁ na parijānittha. Aggamaggasamaį¹…giƱca arahantaƱca į¹­hapetvā avasesā puggalā cakkhāyatanaƱca na parijānanti sotāyatanaƱca na parijānittha.

Yo vā pana sotāyatanaṁ na parijānittha so cakkhāyatanaṁ na parijānātīti?

Aggamaggasamaį¹…gÄ« sotāyatanaṁ na parijānittha, no ca cakkhāyatanaṁ na parijānāti. Aggamaggasamaį¹…giƱca arahantaƱca į¹­hapetvā avasesā puggalā sotāyatanaƱca na parijānittha cakkhāyatanaƱca na parijānanti.
PreviousNext