From:

PreviousNext

Kathāvatthu

Mahāpaṇṇāsaka

Vīsatimavagga

Nirayapālakathā

Natthi nirayesu nirayapālāti?

Āmantā.

Natthi nirayesu kammakāraṇāti?

Na hevaṁ vattabbe …pe…

atthi nirayesu kammakāraṇāti?

Āmantā.

Atthi nirayesu nirayapālāti?

Na hevaṁ vattabbe …pe….

Atthi manussesu kammakāraṇā, atthi ca kāraṇikāti?

Āmantā.

Atthi nirayesu kammakāraṇā, atthi ca kāraṇikāti?

Na hevaṁ vattabbe …pe…

atthi nirayesu kammakāraṇā, natthi ca kāraṇikāti?

Āmantā.

Atthi manussesu kammakāraṇā, natthi ca kāraṇikāti?

Na hevaṁ vattabbe …pe….

Atthi nirayesu nirayapālāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

ā€œNa vessabhÅ« nopi ca pettirājā,

Somo yamo vessavaṇo ca rājā;

Sakāni kammāni hananti tattha,

Ito paṇunnaṁ paralokapattanā€ti.

Attheva suttantoti?

Āmantā.

Tena hi natthi nirayesu nirayapālāti.

Natthi nirayesu nirayapālāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

ā€œtamenaṁ, bhikkhave, nirayapālā paƱcavidhabandhanaṁ nāma kāraṇaṁ kārenti—

tattaṁ ayokhīlaṁ hatthe gamenti, tattaṁ ayokhīlaṁ dutiye hatthe gamenti, tattaṁ ayokhīlaṁ pāde gamenti, tattaṁ ayokhīlaṁ dutiye pāde gamenti, tattaṁ ayokhīlaṁ majjheurasmiṁ gamenti;

so tattha dukkhā tibbā kaṭukā vedanā vedeti;

na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantÄ« hotÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi atthi nirayesu nirayapālāti.

Natthi nirayesu nirayapālāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

ā€œtamenaṁ, bhikkhave, nirayapālā saṁvesetvā kuį¹­hārÄ«hi tacchanti …pe…

tamenaṁ, bhikkhave, nirayapālā uddhampādaṁ adhosiraṁ į¹­hapetvā vāsÄ«hi tacchanti …pe…

tamenaṁ, bhikkhave, nirayapālā rathe yojetvā ādittāya pathaviyā sampajjalitāya sajotibhÅ«tāya sārentipi paccāsārentipi …pe…

tamenaṁ, bhikkhave, nirayapālā mahantaṁ aį¹…gārapabbataṁ ādittaṁ sampajjalitaṁ sajotibhÅ«taṁ āropentipi oropentipi …pe…

tamenaṁ, bhikkhave, nirayapālā uddhampādaṁ adhosiraṁ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya.

So tattha pheṇuddehakaṁ paccati, so tattha pheṇuddehakaṁ paccamāno sakimpi uddhaṁ gacchati, sakimpi adho gacchati, sakimpi tiriyaṁ gacchati.

So tattha dukkhā tibbā kaṭukā vedanā vedayati, na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantīhoti.

Tamenaṁ, bhikkhave, nirayapālā mahāniraye pakkhipanti.

So kho pana, bhikkhave, mahānirayo—

Catukkaṇṇo catudvāro,

vibhatto bhāgaso mito;

Ayopākārapariyanto,

ayasā paṭikujjito.

Tassa ayomayā bhūmi,

Jalitā tejasā yutā;

Samantā yojanasataṁ,

Pharitvā tiį¹­į¹­hati sabbadÄā€ti.

Attheva suttantoti?

Āmantā.

Tena hi atthi nirayesu nirayapālāti.

Nirayapālakathā niṭṭhitā.
PreviousNext