From:

PreviousNext

Kathāvatthu

Mahāpaṇṇāsaka

Aṭṭhārasamavagga

Jhānantarikakathā

Atthi jhānantarikāti?

Āmantā.

Atthi phassantarikā …pe…

atthi saƱƱantarikāti?

Na hevaṁ vattabbe …pe….

Atthi jhānantarikāti?

Āmantā.

Dutiyassa ca jhānassa tatiyassa ca jhānassa antare atthi jhānantarikāti?

Na hevaṁ vattabbe …pe….

Atthi jhānantarikāti?

Āmantā.

Tatiyassa ca jhānassa catutthassa ca jhānassa antare atthi jhānantarikāti?

Na hevaṁ vattabbe …pe….

Dutiyassa ca jhānassa tatiyassa ca jhānassa antare natthi jhānantarikāti?

Āmantā.

HaƱci dutiyassa ca jhānassa tatiyassa ca jhānassa antare natthi jhānantarikā, no ca vata re vattabbe—

ā€œatthi jhānantarikÄā€ti.

Tatiyassa ca jhānassa catutthassa ca jhānassa antare natthi jhānantarikāti?

Āmantā.

HaƱci tatiyassa ca jhānassa catutthassa ca jhānassa antare natthi jhānantarikā, no ca vata re vattabbe—

ā€œatthi jhānantarikÄā€ti.

Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare atthi jhānantarikāti?

Āmantā.

Dutiyassa ca jhānassa tatiyassa ca jhānassa antare atthi jhānantarikāti?

Na hevaṁ vattabbe …pe….

Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare atthi jhānantarikāti?

Āmantā.

Tatiyassa ca jhānassa catutthassa ca jhānassa antare atthi jhānantarikāti?

Na hevaṁ vattabbe …pe….

Dutiyassa ca jhānassa tatiyassa ca jhānassa antare natthi jhānantarikāti?

Āmantā.

Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare natthi jhānantarikāti?

Na hevaṁ vattabbe …pe….

Tatiyassa ca jhānassa catutthassa ca jhānassa antare natthi jhānantarikāti?

Āmantā.

Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare natthi jhānantarikāti?

Na hevaṁ vattabbe …pe….

Avitakko vicāramatto samādhi jhānantarikāti?

Āmantā.

Savitakko savicāro samādhi jhānantarikāti?

Na hevaṁ vattabbe …pe….

Avitakko vicāramatto samādhi jhānantarikāti?

Āmantā.

Avitakko avicāro samādhi jhānantarikāti?

Na hevaṁ vattabbe …pe….

Savitakko savicāro samādhi na jhānantarikāti?

Āmantā.

Avitakko vicāramatto samādhi na jhānantarikāti?

Na hevaṁ vattabbe …pe….

Avitakko avicāro samādhi na jhānantarikāti?

Āmantā.

Avitakko vicāramatto samādhi na jhānantarikāti?

Na hevaṁ vattabbe …pe….

Dvinnaṁ jhānānaṁ paṭuppannānamantare avitakko vicāramatto samādhīti?

Āmantā.

Nanu avitakke vicāramatte samādhimhi vattamāne paṭhamaṁ jhānaṁ niruddhaṁ dutiyaṁ jhānaṁ paṭuppannanti?

Āmantā.

HaƱci avitakke vicāramatte samādhimhi vattamāne paį¹­hamaṁ jhānaṁ niruddhaṁ dutiyaṁ jhānaṁ paį¹­uppannaṁ, no ca vata re vattabbe—

ā€œdvinnaṁ jhānānaṁ paį¹­uppannānamantare avitakko vicāramatto samādhi jhānantarikÄā€ti.

Avitakko vicāramatto samādhi na jhānantarikāti?

Āmantā.

Avitakko vicāramatto samādhi paį¹­hamaṁ jhānaṁ …pe…

dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānanti?

Na hevaṁ vattabbe.

Tena hi avitakko vicāramatto samādhi jhānantarikāti.

Avitakko vicāramatto samādhi jhānantarikāti?

Āmantā.

Nanu tayo samādhÄ« vuttā bhagavatā—

ā€œsavitakko savicāro samādhiā€, avitakko vicāramatto samādhi, avitakko avicāro samādhÄ«ā€ti?

Āmantā.

HaƱci tayo samādhÄ« vuttā bhagavatā—

ā€œsavitakko …pe…

avicāro samādhiā€, no ca vata re vattabbe—

ā€œavitakko vicāramatto samādhi jhānantarikÄā€ti.

Jhānantarikakathā niṭṭhitā.
PreviousNext