From:

PreviousNext

Kathāvatthu

Mahāpaṇṇāsaka

Navamavagga

Ñāṇaṁanārammaṇantikathā

Ñāṇaṁ anārammaṇanti?

Āmantā.

RÅ«paṁ nibbānaṁ cakkhāyatanaṁ …pe…

phoṭṭhabbāyatananti?

Na hevaṁ vattabbe …pe…

ñāṇaṁ anārammaṇanti?

Āmantā.

PaƱƱā paƱƱindriyaṁ paƱƱābalaṁ sammādiį¹­į¹­hi dhammavicayasambojjhaį¹…go anārammaṇoti?

Na hevaṁ vattabbe …pe…

paƱƱā paƱƱindriyaṁ paƱƱābalaṁ sammādiį¹­į¹­hi dhammavicayasambojjhaį¹…go sārammaṇoti?

Āmantā.

Ñāṇaṁ sārammaṇanti?

Na hevaṁ vattabbe …pe….

Ñāṇaṁ anārammaṇanti?

Āmantā.

Katamakkhandhapariyāpannanti?

Saį¹…khārakkhandhapariyāpannanti.

Saį¹…khārakkhandho anārammaṇoti?

Na hevaṁ vattabbe …pe…

saį¹…khārakkhandho anārammaṇoti?

Āmantā.

Vedanākkhandho saƱƱākkhandho viññāṇakkhandho anārammaṇoti?

Na hevaṁ vattabbe …pe…

ñāṇaṁ saį¹…khārakkhandhapariyāpannaṁ anārammaṇanti?

Āmantā.

PaƱƱā saį¹…khārakkhandhapariyāpannā anārammaṇāti?

Na hevaṁ vattabbe …pe…

paƱƱā saį¹…khārakkhandhapariyāpannā sārammaṇāti?

Āmantā.

Ñāṇaṁ saį¹…khārakkhandhapariyāpannaṁ sārammaṇanti?

Na hevaṁ vattabbe …pe….

Ñāṇaṁ saį¹…khārakkhandhapariyāpannaṁ anārammaṇaṁ, paƱƱā saį¹…khārakkhandhapariyāpannā sārammaṇāti?

Āmantā.

Saį¹…khārakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti?

Na hevaṁ vattabbe …pe…

saį¹…khārakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti?

Āmantā.

Vedanākkhandho saƱƱākkhandho viññāṇakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

ā€œĆ±Äį¹‡aṁ anārammaṇanā€ti?

Āmantā.

Arahā cakkhuviññāṇasamaį¹…gÄ« ñāṇīti vattabboti?

Āmantā.

Atthi tassa ñāṇassa ārammaṇanti?

Na hevaṁ vattabbe …pe…

tena hi ñāṇaṁ anārammaṇanti.

Arahā cakkhuviññāṇasamaį¹…gÄ« paƱƱavāti vattabboti?

Āmantā.

Atthi tāya paƱƱāya ārammaṇanti?

Na hevaṁ vattabbe …pe….

Tena hi paƱƱā anārammaṇāti.

Ñāṇaṁ anārammaṇantikathā niį¹­į¹­hitā.
PreviousNext