From:

PreviousNext

Kathāvatthu

Mahāpaṇṇāsaka

Navamavagga

Anusayāanārammaṇātikathā

Anusayā anārammaṇāti?

Āmantā.

RÅ«paṁ nibbānaṁ cakkhāyatanaṁ …pe…

phoṭṭhabbāyatananti?

Na hevaṁ vattabbe …pe….

Kāmarāgānusayo anārammaṇoti?

Āmantā.

Kāmarāgo kāmarāgapariyuį¹­į¹­hānaṁ kāmarāgasaṁyojanaṁ kāmogho kāmayogo kāmacchandanÄ«varaṇaṁ anārammaṇanti?

Na hevaṁ vattabbe …pe…

kāmarāgo kāmarāgapariyuį¹­į¹­hānaṁ kāmarāgasaṁyojanaṁ kāmogho kāmayogo kāmacchandanÄ«varaṇaṁ sārammaṇanti?

Āmantā.

Kāmarāgānusayo sārammaṇoti?

Na hevaṁ vattabbe …pe….

Kāmarāgānusayo anārammaṇoti?

Āmantā.

Katamakkhandhapariyāpannoti?

Saį¹…khārakkhandhapariyāpannoti.

Saį¹…khārakkhandho anārammaṇoti?

Na hevaṁ vattabbe …pe…

saį¹…khārakkhandho anārammaṇoti?

Āmantā.

Vedanākkhandho saƱƱākkhandho viññāṇakkhandho anārammaṇoti?

Na hevaṁ vattabbe …pe….

Kāmarāgānusayo saį¹…khārakkhandhapariyāpanno anārammaṇoti?

Āmantā.

Kāmarāgo saį¹…khārakkhandhapariyāpanno anārammaṇoti?

Na hevaṁ vattabbe …pe…

kāmarāgo saį¹…khārakkhandhapariyāpanno sārammaṇoti?

Āmantā.

Kāmarāgānusayo saį¹…khārakkhandhapariyāpanno sārammaṇoti?

Na hevaṁ vattabbe …pe….

Kāmarāgānusayo saį¹…khārakkhandhapariyāpanno anārammaṇo, kāmarāgo saį¹…khārakkhandhapariyāpanno sārammaṇoti?

Āmantā.

Saį¹…khārakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti?

Na hevaṁ vattabbe …pe…

saį¹…khārakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti?

Āmantā.

Vedanākkhandho saƱƱākkhandho viññāṇakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti?

Na hevaṁ vattabbe …pe….

Paį¹­ighānusayo mānānusayo diį¹­į¹­hānusayo vicikicchānusayo bhavarāgānusayo avijjānusayo anārammaṇoti?

Āmantā.

Avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuį¹­į¹­hānaṁ avijjāsaṁyojanaṁ avijjānÄ«varaṇaṁ anārammaṇanti?

Na hevaṁ vattabbe …pe…

avijjā avijjogho …pe…

avijjānÄ«varaṇaṁ sārammaṇanti?

Āmantā.

Avijjānusayo sārammaṇoti?

Na hevaṁ vattabbe …pe….

Avijjānusayo anārammaṇoti?

Āmantā.

Katamakkhandhapariyāpannoti?

Saį¹…khārakkhandhapariyāpannoti.

Saį¹…khārakkhandho anārammaṇoti?

Na hevaṁ vattabbe …pe…

saį¹…khārakkhandho anārammaṇoti?

Āmantā.

Vedanākkhandho saƱƱākkhandho viññāṇakkhandho anārammaṇoti?

Na hevaṁ vattabbe …pe….

Avijjānusayo saį¹…khārakkhandhapariyāpanno anārammaṇoti?

Āmantā.

Avijjā saį¹…khārakkhandhapariyāpannā anārammaṇāti?

Na hevaṁ vattabbe …pe…

avijjā saį¹…khārakkhandhapariyāpannā sārammaṇāti?

Āmantā.

Avijjānusayo saį¹…khārakkhandhapariyāpanno sārammaṇoti?

Na hevaṁ vattabbe …pe….

Avijjānusayo saį¹…khārakkhandhapariyāpanno anārammaṇo, avijjā saį¹…khārakkhandhapariyāpannā sārammaṇāti?

Āmantā.

Saį¹…khārakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti?

Na hevaṁ vattabbe …pe…

saį¹…khārakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti?

Āmantā.

Vedanākkhandho saƱƱākkhandho viññāṇakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

ā€œanusayā anārammaį¹‡Äā€ti?

Āmantā.

Puthujjano kusalābyākate citte vattamāne sānusayoti vattabboti?

Āmantā.

Atthi tesaṁ anusayānaṁ ārammaṇanti?

Na hevaṁ vattabbe …pe…

tena hi anusayā anārammaṇāti.

Puthujjano kusalābyākate citte vattamāne sarāgoti vattabboti?

Āmantā.

Atthi tassa rāgassa ārammaṇanti?

Na hevaṁ vattabbe …pe….

Tena hi rāgo anārammaṇoti.

Anusayā anārammaṇātikathā niį¹­į¹­hitā.
PreviousNext