From:

PreviousNext

Kathāvatthu

Mahāpaṇṇāsaka

Aį¹­į¹­hamavagga

Antarābhavakathā

Atthi antarābhavoti?

Āmantā.

Kāmabhavoti?

Na hevaṁ vattabbe …pe…

atthi antarābhavoti?

Āmantā.

Rūpabhavoti?

Na hevaṁ vattabbe …pe…

atthi antarābhavoti?

Āmantā.

Arūpabhavoti?

Na hevaṁ vattabbe …pe…

atthi antarābhavoti?

Āmantā.

Kāmabhavassa ca rūpabhavassa ca antare atthi antarābhavoti?

Na hevaṁ vattabbe …pe…

atthi antarābhavoti?

Āmantā.

Rūpabhavassa ca arūpabhavassa ca antare atthi antarābhavoti?

Na hevaṁ vattabbe …pe….

Kāmabhavassa ca rūpabhavassa ca antare natthi antarābhavoti?

Āmantā.

HaƱci kāmabhavassa ca rÅ«pabhavassa ca antare natthi antarābhavo, no ca vata re vattabbe—

ā€œatthi antarābhavoā€ti.

Rūpabhavassa ca arūpabhavassa ca antare natthi antarābhavoti?

Āmantā.

HaƱci rÅ«pabhavassa ca arÅ«pabhavassa ca antare natthi antarābhavo, no ca vata re vattabbe—

ā€œatthi antarābhavoā€ti.

Atthi antarābhavoti?

Āmantā.

PaƱcamÄ« sā yoni, chaį¹­į¹­hamÄ« sā gati, aį¹­į¹­hamÄ« sā viññāṇaį¹­į¹­hiti, dasamo so sattāvāsoti?

Na hevaṁ vattabbe …pe…

atthi antarābhavoti?

Āmantā.

Antarābhavo bhavo gati sattāvāso saṁsāro yoni viññāṇaį¹­į¹­hiti attabhāvapaį¹­ilābhoti?

Na hevaṁ vattabbe …pe…

atthi antarābhavūpagaṁ kammanti?

Na hevaṁ vattabbe …pe…

atthi antarābhavūpagā sattāti?

Na hevaṁ vattabbe …pe…

antarābhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti?

Na hevaṁ vattabbe …pe…

antarābhave atthi rÅ«paṁ vedanā saƱƱā saį¹…khārā viññāṇanti?

Na hevaṁ vattabbe …pe…

antarābhavo paƱcavokārabhavoti?

Na hevaṁ vattabbe …pe….

Atthi kāmabhavo, kāmabhavo bhavo gati sattāvāso saṁsāro yoni viññāṇaį¹­į¹­hiti attabhāvapaį¹­ilābhoti?

Āmantā.

Atthi antarābhavo, antarābhavo bhavo gati sattāvāso saṁsāro yoni viññāṇaį¹­į¹­hiti attabhāvapaį¹­ilābhoti?

Na hevaṁ vattabbe …pe…

atthi kāmabhavūpagaṁ kammanti?

Āmantā.

Atthi antarābhavūpagaṁ kammanti?

Na hevaṁ vattabbe …pe…

atthi kāmabhavūpagā sattāti?

Āmantā.

Atthi antarābhavūpagā sattāti?

Na hevaṁ vattabbe …pe…

kāmabhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti?

Āmantā.

Antarābhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti?

Na hevaṁ vattabbe …pe…

kāmabhave atthi rÅ«paṁ vedanā saƱƱā saį¹…khārā viññāṇanti?

Āmantā.

Antarābhave atthi rÅ«paṁ vedanā saƱƱā saį¹…khārā viññāṇanti?

Na hevaṁ vattabbe …pe…

kāmabhavo paƱcavokārabhavoti?

Āmantā.

Antarābhavo paƱcavokārabhavoti?

Na hevaṁ vattabbe …pe….

Atthi rÅ«pabhavo, rÅ«pabhavo bhavo gati sattāvāso saṁsāro yoni viññāṇaį¹­į¹­hiti attabhāvapaį¹­ilābhoti?

Āmantā.

Atthi antarābhavo, antarābhavo bhavo gati sattāvāso saṁsāro yoni viññāṇaį¹­į¹­hiti attabhāvapaį¹­ilābhoti?

Na hevaṁ vattabbe …pe…

atthi rūpabhavūpagaṁ kammanti?

Āmantā.

Atthi antarābhavūpagaṁ kammanti?

Na hevaṁ vattabbe …pe…

atthi rūpabhavūpagā sattāti?

Āmantā.

Atthi antarābhavūpagā sattāti?

Na hevaṁ vattabbe …pe…

rūpabhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti?

Āmantā.

Antarābhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti?

Na hevaṁ vattabbe …pe…

rÅ«pabhave atthi rÅ«paṁ vedanā saƱƱā saį¹…khārā viññāṇanti?

Āmantā.

Antarābhave atthi rÅ«paṁ vedanā saƱƱā saį¹…khārā viññāṇanti?

Na hevaṁ vattabbe …pe…

rūpabhavo pañcavokārabhavoti?

Āmantā.

Antarābhavo paƱcavokārabhavoti?

Na hevaṁ vattabbe …pe….

Atthi arÅ«pabhavo, arÅ«pabhavo bhavo gati sattāvāso saṁsāro yoni viññāṇaį¹­į¹­hiti attabhāvapaį¹­ilābhoti?

Āmantā.

Atthi antarābhavo, antarābhavo bhavo gati sattāvāso saṁsāro yoni viññāṇaį¹­į¹­hiti attabhāvapaį¹­ilābhoti?

Na hevaṁ vattabbe …pe…

atthi arūpabhavūpagaṁ kammanti?

Āmantā.

Atthi antarābhavūpagaṁ kammanti?

Na hevaṁ vattabbe …pe…

atthi arūpabhavūpagā sattāti?

Āmantā.

Atthi antarābhavūpagā sattāti?

Na hevaṁ vattabbe …pe…

arūpabhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti?

Āmantā.

Antarābhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti?

Na hevaṁ vattabbe …pe…

arÅ«pabhave atthi vedanā saƱƱā saį¹…khārā viññāṇanti?

Āmantā.

Antarābhave atthi vedanā saƱƱā saį¹…khārā viññāṇanti?

Na hevaṁ vattabbe …pe…

arūpabhavo catuvokārabhavoti?

Āmantā.

Antarābhavo catuvokārabhavoti?

Na hevaṁ vattabbe …pe….

Atthi antarābhavoti?

Āmantā.

Sabbesaññeva sattānaṁ atthi antarābhavoti?

Na hevaṁ vattabbe …pe…

sabbesaññeva sattānaṁ natthi antarābhavoti?

Āmantā.

HaƱci sabbesaƱƱeva sattānaṁ natthi antarābhavo, no ca vata re vattabbe—

ā€œatthi antarābhavoā€ti.

Atthi antarābhavoti?

Āmantā.

Ānantariyassa puggalassa atthi antarābhavoti?

Na hevaṁ vattabbe …pe…

ānantariyassa puggalassa natthi antarābhavoti?

Āmantā.

HaƱci ānantariyassa puggalassa natthi antarābhavo, no ca vata re vattabbe—

ā€œatthi antarābhavoā€ti.

Na ānantariyassa puggalassa atthi antarābhavoti?

Āmantā.

Ānantariyassa puggalassa atthi antarābhavoti?

Na hevaṁ vattabbe …pe…

ānantariyassa puggalassa natthi antarābhavoti?

Āmantā.

Na ānantariyassa puggalassa natthi antarābhavoti?

Na hevaṁ vattabbe …pe…

nirayÅ«pagassa puggalassa …pe…

asaƱƱasattÅ«pagassa puggalassa …pe…

arūpūpagassa puggalassa atthi antarābhavoti?

Na hevaṁ vattabbe …pe…

arūpūpagassa puggalassa natthi antarābhavoti?

Āmantā.

HaƱci arÅ«pÅ«pagassa puggalassa natthi antarābhavo, no ca vata re vattabbe—

ā€œatthi antarābhavoā€ti.

Na arūpūpagassa puggalassa atthi antarābhavoti?

Āmantā.

Arūpūpagassa puggalassa atthi antarābhavoti?

Na hevaṁ vattabbe …pe…

arūpūpagassa puggalassa natthi antarābhavoti?

Āmantā.

Na arūpūpagassa puggalassa natthi antarābhavoti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ atthi antarābhavoti?

Āmantā.

Nanu antarāparinibbāyī puggalo atthīti?

Āmantā.

HaƱci antarāparinibbāyÄ« puggalo atthi, tena vata re vattabbe—

ā€œatthi antarābhavoā€ti.

Antarāparinibbāyī puggalo atthīti katvā atthi antarābhavoti?

Āmantā.

Upahaccaparinibbāyī puggalo atthīti katvā atthi upahaccabhavoti?

Na hevaṁ vattabbe …pe…

antarāparinibbāyī puggalo atthīti katvā atthi antarābhavoti?

Āmantā.

Asaį¹…khāraparinibbāyÄ« puggalo …pe…

sasaį¹…khāraparinibbāyÄ« puggalo atthÄ«ti katvā atthi sasaį¹…khārabhavoti?

Na hevaṁ vattabbe …pe….

Antarābhavakathā niṭṭhitā.
PreviousNext