From:

PreviousNext

Kathāvatthu

Mahāpaṇṇāsaka

Sattamavagga

Jarāmaraṇaṁvipākotikathā

Jarāmaraṇaṁ vipākoti?

Āmantā.

Sukhavedaniyaṁ dukkhavedaniyaṁ adukkhamasukhavedaniyaṁ, sukhāya vedanāya sampayuttaṁ, dukkhāya vedanāya sampayuttaṁ, adukkhamasukhāya vedanāya sampayuttaṁ, phassena sampayuttaṁ, vedanāya sampayuttaṁ, saƱƱāya sampayuttaṁ, cetanāya sampayuttaṁ, cittena sampayuttaṁ, sārammaṇaṁ;

atthi tassa āvaį¹­į¹­anā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhÄ«ti?

Na hevaṁ vattabbe …pe…

nanu na sukhavedaniyaṁ na dukkhavedaniyaṁ …pe… anārammaṇaṁ;

natthi tassa āvaį¹­į¹­anā …pe… paṇidhÄ«ti?

Āmantā.

HaƱci na sukhavedaniyaṁ na dukkhavedaniyaṁ …pe… anārammaṇaṁ;

natthi tassa āvaį¹­į¹­anā …pe… paṇidhi, no ca vata re vattabbe—

ā€œjarāmaraṇaṁ vipākoā€ti.

Phasso vipāko, phasso sukhavedaniyo dukkhavedaniyo …pe…

sārammaṇo;

atthi tassa āvaį¹­į¹­anā …pe… paṇidhÄ«ti?

Āmantā.

Jarāmaraṇaṁ vipāko, jarāmaraṇaṁ sukhavedaniyaṁ dukkhavedaniyaṁ …pe…

sārammaṇaṁ;

atthi tassa āvaį¹­į¹­anā …pe… paṇidhÄ«ti?

Na hevaṁ vattabbe …pe….

Jarāmaraṇaṁ vipāko, jarāmaraṇaṁ na sukhavedaniyaṁ na dukkhavedaniyaṁ …pe… anārammaṇaṁ;

natthi tassa āvaį¹­į¹­anā …pe… paṇidhÄ«ti?

Āmantā.

Phasso vipāko, phasso na sukhavedaniyo na dukkhavedaniyo …pe… anārammaṇo;

natthi tassa āvaį¹­į¹­anā …pe… paṇidhÄ«ti?

Na hevaṁ vattabbe …pe….

Akusalānaṁ dhammānaṁ jarāmaraṇaṁ, akusalānaṁ dhammānaṁ vipākoti?

Āmantā.

Kusalānaṁ dhammānaṁ jarāmaraṇaṁ, kusalānaṁ dhammānaṁ vipākoti?

Na hevaṁ vattabbe …pe….

Kusalānaṁ dhammānaṁ jarāmaraṇaṁ, na vattabbaṁ—

ā€œkusalānaṁ dhammānaṁ vipākoā€ti?

Āmantā.

Akusalānaṁ dhammānaṁ jarāmaraṇaṁ, na vattabbaṁ—

ā€œakusalānaṁ dhammānaṁ vipākoā€ti?

Na hevaṁ vattabbe …pe….

Kusalānaṁ dhammānaṁ jarāmaraṇaṁ, akusalānaṁ dhammānaṁ vipākoti?

Āmantā.

Akusalānaṁ dhammānaṁ jarāmaraṇaṁ, kusalānaṁ dhammānaṁ vipākoti?

Na hevaṁ vattabbe …pe….

Akusalānaṁ dhammānaṁ jarāmaraṇaṁ, na vattabbaṁ—

ā€œkusalānaṁ dhammānaṁ vipākoā€ti?

Āmantā.

Kusalānaṁ dhammānaṁ jarāmaraṇaṁ, na vattabbaṁ—

ā€œakusalānaṁ dhammānaṁ vipākoā€ti?

Na hevaṁ vattabbe …pe….

KusalānaƱca akusalānaƱca dhammānaṁ jarāmaraṇaṁ, akusalānaṁ dhammānaṁ vipākoti?

Āmantā.

KusalānaƱca akusalānaƱca dhammānaṁ jarāmaraṇaṁ, kusalānaṁ dhammānaṁ vipākoti?

Na hevaṁ vattabbe …pe….

KusalānaƱca akusalānaƱca dhammānaṁ jarāmaraṇaṁ, na vattabbaṁ—

ā€œkusalānaṁ dhammānaṁ vipākoā€ti?

Āmantā.

KusalānaƱca akusalānaƱca dhammānaṁ jarāmaraṇaṁ, na vattabbaṁ—

ā€œakusalānaṁ dhammānaṁ vipākoā€ti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

ā€œjarāmaraṇaṁ vipākoā€ti?

Āmantā.

Nanu atthi dubbaṇṇasaṁvattaniyaṁ kammaṁ appāyukasaṁvattaniyaṁ kammanti?

Āmantā.

HaƱci atthi dubbaṇṇasaṁvattaniyaṁ kammaṁ appāyukasaṁvattaniyaṁ kammaṁ, tena vata re vattabbe—

ā€œjarāmaraṇaṁ vipākoā€ti.

Jarāmaraṇaṁ vipākotikathā niį¹­į¹­hitā.
PreviousNext