From:

PreviousNext

Kathāvatthu

Mahāpaṇṇāsaka

Chaį¹­į¹­havagga

Saccakathā

Cattāri saccāni asaį¹…khatānÄ«ti?

Āmantā.

Cattāri tāṇāni cattāri leṇāni cattāri saraṇāni cattāri parāyanāni cattāri accutāni cattāri amatāni cattāri nibbānānÄ«ti?

Na hevaṁ vattabbe …pe…

cattāri nibbānānīti?

Āmantā.

Atthi catunnaṁ nibbānānaṁ uccanÄ«catā hÄ«napaṇītatā ukkaṁsāvakaṁso sÄ«mā vā bhedo vā rāji vā antarikā vāti?

Na hevaṁ vattabbe …pe….

Dukkhasaccaṁ asaį¹…khatanti?

Āmantā.

Dukkhaṁ asaį¹…khatanti?

Na hevaṁ vattabbe …pe…

dukkhasaccaṁ asaį¹…khatanti?

Āmantā.

Kāyikaṁ dukkhaṁ cetasikaṁ dukkhaṁ sokaparidevadukkhadomanassaupāyāsā asaį¹…khatāti?

Na hevaṁ vattabbe …pe…

samudayasaccaṁ asaį¹…khatanti?

Āmantā.

Samudayo asaį¹…khatoti?

Na hevaṁ vattabbe …pe…

samudayasaccaṁ asaį¹…khatanti?

Āmantā.

Kāmataṇhā bhavataṇhā vibhavataṇhā asaį¹…khatāti?

Na hevaṁ vattabbe …pe…

maggasaccaṁ asaį¹…khatanti?

Āmantā.

Maggo asaį¹…khatoti?

Na hevaṁ vattabbe …pe…

maggasaccaṁ asaį¹…khatanti?

Āmantā.

sammādiį¹­į¹­hi …pe… sammāsamādhi asaį¹…khatoti?

Na hevaṁ vattabbe …pe….

Dukkhaṁ saį¹…khatanti?

Āmantā.

Dukkhasaccaṁ saį¹…khatanti?

Na hevaṁ vattabbe …pe…

kāyikaṁ dukkhaṁ cetasikaṁ dukkhaṁ sokaparidevadukkhadomanassaupāyāsā saį¹…khatāti?

Āmantā.

Dukkhasaccaṁ saį¹…khatanti?

Na hevaṁ vattabbe …pe…

samudayo saį¹…khatoti?

Āmantā.

Samudayasaccaṁ saį¹…khatanti?

Na hevaṁ vattabbe …pe…

kāmataṇhā bhavataṇhā vibhavataṇhā saį¹…khatāti?

Āmantā.

Samudayasaccaṁ saį¹…khatanti?

Na hevaṁ vattabbe …pe…

maggo saį¹…khatoti?

Āmantā.

Maggasaccaṁ saį¹…khatanti?

Na hevaṁ vattabbe …pe…

sammādiį¹­į¹­hi …pe… sammāsamādhi saį¹…khatoti?

Āmantā.

Maggasaccaṁ saį¹…khatanti?

Na hevaṁ vattabbe …pe….

Nirodhasaccaṁ asaį¹…khataṁ, nirodho asaį¹…khatoti?

Āmantā.

Dukkhasaccaṁ asaį¹…khataṁ, dukkhaṁ asaį¹…khatanti?

Na hevaṁ vattabbe …pe…

nirodhasaccaṁ asaį¹…khataṁ, nirodho asaį¹…khatoti?

Āmantā.

Samudayasaccaṁ asaį¹…khataṁ, samudayo asaį¹…khatoti?

Na hevaṁ vattabbe …pe…

nirodhasaccaṁ asaį¹…khataṁ, nirodho asaį¹…khatoti?

Āmantā.

Maggasaccaṁ asaį¹…khataṁ, maggo asaį¹…khatoti?

Na hevaṁ vattabbe …pe….

Dukkhasaccaṁ asaį¹…khataṁ, dukkhaṁ saį¹…khatanti?

Āmantā.

Nirodhasaccaṁ asaį¹…khataṁ, nirodho saį¹…khatoti?

Na hevaṁ vattabbe …pe…

samudayasaccaṁ asaį¹…khataṁ, samudayo saį¹…khatoti?

Āmantā.

Nirodhasaccaṁ asaį¹…khataṁ, nirodho saį¹…khatoti?

Na hevaṁ vattabbe …pe…

maggasaccaṁ asaį¹…khataṁ, maggo saį¹…khatoti?

Āmantā.

Nirodhasaccaṁ asaį¹…khataṁ, nirodho saį¹…khatoti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

ā€œcattāri saccāni asaį¹…khatānÄ«ā€ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

ā€œcattārimāni, bhikkhave, tathāni avitathāni anaƱƱathāni.

Katamāni cattāri?

ā€˜Idaṁ dukkhan’ti, bhikkhave, tathametaṁ avitathametaṁ anaƱƱathametaṁ …pe…

ā€˜ayaṁ dukkhasamudayo’ti …pe…

ā€˜ayaṁ dukkhanirodho’ti …pe…

ā€˜ayaṁ dukkhanirodhagāminÄ« paį¹­ipadā’ti tathametaṁ avitathametaṁ anaƱƱathametaṁ.

Imāni kho, bhikkhave, cattāri tathāni avitathāni anaƱƱathānÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi cattāri saccāni asaį¹…khatānÄ«ti.

Saccakathā niṭṭhitā.
PreviousNext