From:

PreviousNext

Kathāvatthu

Mahāpaṇṇāsaka

Tatiyavagga

YathākammÅ«pagatañāṇakathā

YathākammÅ«pagataṁ ñāṇaṁ dibbacakkhunti?

Āmantā.

Yathākammūpagatañca manasi karoti, dibbena cakkhunā rūpaṁ passatīti?

Na hevaṁ vattabbe …pe….

Yathākammūpagatañca manasi karoti, dibbena cakkhunā rūpaṁ passatīti?

Āmantā.

Dvinnaṁ phassānaṁ dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

YathākammÅ«pagataṁ ñāṇaṁ dibbacakkhunti?

Āmantā.

ā€œIme vata bhonto sattÄā€ti ca manasi karoti, ā€œkāyaduccaritena samannāgatÄā€ti ca manasi karoti, ā€œvacÄ«duccaritena samannāgatÄā€ti ca manasi karoti, ā€œmanoduccaritena samannāgatÄā€ti ca manasi karoti, ā€œariyānaṁ upavādakÄā€ti ca manasi karoti, ā€œmicchādiį¹­į¹­hikÄā€ti ca manasi karoti, ā€œmicchādiį¹­į¹­hikammasamādānÄā€ti ca manasi karoti, ā€œte kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannÄā€ti ca manasi karoti, ā€œime vā pana bhonto sattÄā€ti ca manasi karoti, ā€œkāyasucaritena samannāgatÄā€ti ca manasi karoti, ā€œvacÄ«sucaritena samannāgatÄā€ti ca manasi karoti, ā€œmanosucaritena samannāgatÄā€ti ca manasi karoti, ā€œariyānaṁ anupavādakÄā€ti ca manasi karoti, ā€œsammādiį¹­į¹­hikÄā€ti ca manasi karoti, ā€œsammādiį¹­į¹­hikammasamādānÄā€ti ca manasi karoti, ā€œte kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannÄā€ti ca manasi karoti, dibbena cakkhunā rÅ«paṁ passatÄ«ti?

Na hevaṁ vattabbe …pe….

ā€œTe kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannÄā€ti ca manasi karoti, dibbena cakkhunā rÅ«paṁ passatÄ«ti?

Āmantā.

Dvinnaṁ phassānaṁ dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

YathākammÅ«pagataṁ ñāṇaṁ dibbacakkhunti?

Āmantā.

Atthi koci adibbacakkhuko dibbacakkhuṁ appaṭiladdho anadhigato asacchikato yathākammūpagataṁ jānātīti?

Āmantā.

HaƱci atthi koci adibbacakkhuko dibbacakkhuṁ appaį¹­iladdho anadhigato asacchikato yathākammÅ«pagataṁ jānāti, no ca vata re vattabbe—

ā€œyathākammÅ«pagataṁ ñāṇaṁ dibbacakkhunā€ti.

YathākammÅ«pagataṁ ñāṇaṁ dibbacakkhunti?

Āmantā.

Āyasmā sāriputto yathākammÅ«pagataṁ ñāṇaṁ jānātÄ«ti?

Āmantā.

HaƱci āyasmā sāriputto yathākammÅ«pagataṁ ñāṇaṁ jānāti, no ca vata re vattabbe—

ā€œyathākammÅ«pagataṁ ñāṇaṁ dibbacakkhunā€ti.

YathākammÅ«pagataṁ ñāṇaṁ dibbacakkhunti?

Āmantā.

Āyasmā sāriputto yathākammÅ«pagataṁ ñāṇaṁ jānātÄ«ti?

Āmantā.

Atthāyasmato sāriputtassa dibbacakkhunti?

Na hevaṁ vattabbe …pe….

Atthāyasmato sāriputtassa dibbacakkhunti?

Āmantā.

Nanu āyasmā sāriputto etadavoca—

ā€œNeva pubbenivāsāya,

napi dibbassa cakkhuno;

Cetopariyāya iddhiyā,

sotadhātuvisuddhiyā;

Cutiyā upapattiyā,

paṇidhi me na vijjatÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

ā€œyathākammÅ«pagataṁ ñāṇaṁ dibbacakkhunā€ti.

YathākammÅ«pagatañāṇakathā niį¹­į¹­hitā.
PreviousNext