From:

PreviousNext

Kathāvatthu

Mahāpaṇṇāsaka

Paį¹­hamavagga

Hevatthikathā

Atītaṁ atthīti?

Hevatthi, heva natthīti.

Sevatthi, seva natthīti?

Na hevaṁ vattabbe …pe…

sevatthi, seva natthīti?

Āmantā.

Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthīti vā natthīti vā, natthīti vā atthīti vā esese ekaṭṭhe same samabhāge tajjāteti?

Na hevaṁ vattabbe …pe….

Anāgataṁ atthīti?

Hevatthi, heva natthīti.

Sevatthi, seva natthīti?

Na hevaṁ vattabbe …pe…

sevatthi, seva natthīti?

Āmantā.

Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthīti vā natthīti vā, natthīti vā atthīti vā esese ekaṭṭhe same samabhāge tajjāteti?

Na hevaṁ vattabbe …pe….

Paccuppannaṁ atthīti?

Hevatthi, heva natthīti.

Sevatthi, seva natthīti?

Na hevaṁ vattabbe …pe…

sevatthi, seva natthīti?

Āmantā.

Atthaį¹­į¹­ho natthaį¹­į¹­ho …pe…

same samabhāge tajjāteti?

Na hevaṁ vattabbe …pe….

Atītaṁ hevatthi, heva natthīti?

Āmantā.

Kintatthi, kinti natthīti?

Atītaṁ atītanti hevatthi, atītaṁ anāgatanti heva natthi, atītaṁ paccuppannanti heva natthīti.

Sevatthi, seva natthīti?

Na hevaṁ vattabbe …pe…

sevatthi, seva natthīti?

Āmantā.

Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthīti vā natthīti vā, natthīti vā atthīti vā esese ekaṭṭhe same samabhāge tajjāteti?

Na hevaṁ vattabbe …pe….

Anāgataṁ hevatthi, heva natthīti?

Āmantā.

Kintatthi, kinti natthīti?

Anāgataṁ anāgatanti hevatthi, anāgataṁ atītanti heva natthi, anāgataṁ paccuppannanti heva natthīti.

Sevatthi, seva natthīti?

Na hevaṁ vattabbe …pe…

sevatthi, seva natthīti?

Āmantā.

Atthaį¹­į¹­ho natthaį¹­į¹­ho, natthaį¹­į¹­ho atthaį¹­į¹­ho …pe…

same samabhāge tajjāteti?

Na hevaṁ vattabbe …pe….

Paccuppannaṁ hevatthi, heva natthīti?

Āmantā.

Kintatthi, kinti natthīti?

Paccuppannaṁ paccuppannanti hevatthi, paccuppannaṁ atītanti heva natthi, paccuppannaṁ anāgatanti heva natthīti.

Sevatthi, seva natthīti?

Na hevaṁ vattabbe …pe…

sevatthi, seva natthīti?

Āmantā.

Atthaį¹­į¹­ho natthaį¹­į¹­ho …pe…

same samabhāge tajjāteti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

ā€œatÄ«taṁ hevatthi, heva natthi;

anāgataṁ hevatthi, heva natthi;

paccuppannaṁ hevatthi, heva natthÄ«ā€ti?

Āmantā.

Atītaṁ anāgatanti hevatthi, atītaṁ paccuppannanti hevatthi, anāgataṁ atītanti hevatthi, anāgataṁ paccuppannanti hevatthi, paccuppannaṁ atītanti hevatthi, paccuppannaṁ anāgatanti hevatthīti?

Na hevaṁ vattabbe.

…pe….

Tena hi atītaṁ hevatthi heva natthi, anāgataṁ hevatthi heva natthi, paccuppannaṁ hevatthi, heva natthīti.

Rūpaṁ atthīti?

Hevatthi, heva natthīti.

Sevatthi, seva natthīti?

Na hevaṁ vattabbe …pe…

sevatthi, seva natthīti?

Āmantā.

Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthīti vā natthīti vā, natthīti vā atthīti vā esese ekaṭṭhe same samabhāge tajjāteti?

Na hevaṁ vattabbe …pe….

Vedanā …

saƱƱā …

saį¹…khārā …

viññāṇaṁ atthÄ«ti?

Hevatthi, heva natthīti.

Sevatthi, seva natthīti?

Na hevaṁ vattabbe …pe…

sevatthi, seva natthīti?

Āmantā.

Atthaį¹­į¹­ho natthaį¹­į¹­ho …pe…

same samabhāge tajjāteti?

Na hevaṁ vattabbe …pe….

Rūpaṁ hevatthi, heva natthīti?

Āmantā.

Kintatthi, kinti natthīti?

RÅ«paṁ rÅ«panti hevatthi, rÅ«paṁ vedanāti heva natthi …pe…

rÅ«paṁ saƱƱāti heva natthi …pe…

rÅ«paṁ saį¹…khārāti heva natthi …pe…

rÅ«paṁ viññāṇanti heva natthÄ«ti.

Sevatthi, seva natthīti?

Na hevaṁ vattabbe …pe…

sevatthi, seva natthīti?

Āmantā.

Atthaį¹­į¹­ho natthaį¹­į¹­ho …pe…

same samabhāge tajjāteti?

Na hevaṁ vattabbe …pe….

Vedanā …

saƱƱā …

saį¹…khārā …

viññāṇaṁ hevatthi, heva natthÄ«ti?

Āmantā.

Kintatthi, kinti natthīti?

Viññāṇaṁ viññāṇanti hevatthi.

Viññāṇaṁ rÅ«panti heva natthi …pe…

viññāṇaṁ vedanāti heva natthi …pe…

viññāṇaṁ saƱƱāti heva natthi …pe…

viññāṇaṁ saį¹…khārāti heva natthÄ«ti.

Sevatthi, seva natthīti?

Na hevaṁ vattabbe …pe…

sevatthi, seva natthīti?

Āmantā.

Atthaį¹­į¹­ho natthaį¹­į¹­ho …pe…

same samabhāge tajjāteti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

ā€œrÅ«paṁ hevatthi, heva natthÄ«ti;

vedanā …

saƱƱā …

saį¹…khārā …

viññāṇaṁ hevatthi, heva natthÄ«ti?

Āmantā.

RÅ«paṁ vedanāti hevatthi …pe…

rÅ«paṁ saƱƱāti hevatthi …pe…

rÅ«paṁ saį¹…khārāti hevatthi …pe…

rÅ«paṁ viññāṇanti hevatthi …

vedanā …

saƱƱā …

saį¹…khārā …

viññāṇaṁ rÅ«panti hevatthi …

viññāṇaṁ vedanāti hevatthi …

viññāṇaṁ saƱƱāti hevatthi …

viññāṇaṁ saį¹…khārāti hevatthÄ«ti?

Na hevaṁ vattabbe …pe…

tena hi rūpaṁ hevatthi, heva natthi;

vedanā …

saƱƱā …

saį¹…khārā …

viññāṇaṁ hevatthi, heva natthÄ«ti.

Hevatthikathā niṭṭhitā.

Tassuddānaṁ

Upalabbho parihāni,

Brahmacariyavāso odhiso;

Pariññā kāmarāgappahānaṁ,

Sabbatthivādo āyatanaṁ;

AtÄ«tānāgato subhaį¹…go,

Sabbe dhammā satipaṭṭhānā;

Hevatthi heva natthīti.

Mahāvaggo.
PreviousNext