From:

PreviousNext

Dhātukathā

2 Niddesa

2.11. Ekādasamanaya Saį¹…gahitenasampayuttavippayuttapadaniddesa

Samudayasaccena ye dhammā …

maggasaccena ye dhammā khandhasaį¹…gahena saį¹…gahitā āyatanasaį¹…gahena saį¹…gahitā dhātusaį¹…gahena saį¹…gahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātÅ«hi sampayuttā?

Te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā;

ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Itthindriyena ye dhammā …

purisindriyena ye dhammā khandhasaį¹…gahena saį¹…gahitā āyatanasaį¹…gahena saį¹…gahitā dhātusaį¹…gahena saį¹…gahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātÅ«hi sampayuttāti?

Natthi.

Katihi vippayuttā?

Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Sukhindriyena ye dhammā …

dukkhindriyena ye dhammā …

somanassindriyena ye dhammā …

domanassindriyena ye dhammā khandhasaį¹…gahena saį¹…gahitā āyatanasaį¹…gahena saį¹…gahitā dhātusaį¹…gahena saį¹…gahitā …pe…

te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Upekkhindriyena ye dhammā khandhasaį¹…gahena saį¹…gahitā āyatanasaį¹…gahena saį¹…gahitā dhātusaį¹…gahena saį¹…gahitā …

te dhammā tīhi khandhehi ekenāyatanena dvīhi dhātūhi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā?

Ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Saddhindriyena ye dhammā …

vÄ«riyindriyena ye dhammā …

satindriyena ye dhammā …

samādhindriyena ye dhammā …

paƱƱindriyena ye dhammā …

anaƱƱātaƱƱassāmÄ«tindriyena ye dhammā …

aƱƱindriyena ye dhammā …

aƱƱātāvindriyena ye dhammā …

avijjāya ye dhammā …

avijjāpaccayā saį¹…khārehi ye dhammā …

saḷāyatanapaccayā phassena ye dhammā …

vedanāpaccayā taṇhāya ye dhammā …

taṇhāpaccayā upādānena ye dhammā …

kammabhavena ye dhammā khandhasaį¹…gahena saį¹…gahitā āyatanasaį¹…gahena saį¹…gahitā dhātusaį¹…gahena saį¹…gahitā te dhammā tÄ«hi khandhehi ekenāyatanena sattahi dhātÅ«hi sampayuttā;

ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Paridevena ye dhammā khandhasaį¹…gahena saį¹…gahitā āyatanasaį¹…gahena saį¹…gahitā dhātusaį¹…gahena saį¹…gahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātÅ«hi sampayuttāti?

Natthi.

Katihi vippayuttā?

Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Sokena ye dhammā …

dukkhena ye dhammā …

domanassena ye dhammā khandhasaį¹…gahena saį¹…gahitā āyatanasaį¹…gahena saį¹…gahitā dhātusaį¹…gahena saį¹…gahitā …

te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Upāyāsena ye dhammā …

satipaį¹­į¹­hānena ye dhammā …

sammappadhānena ye dhammā …

appamaƱƱāya ye dhammā …

paƱcahi indriyehi ye dhammā …

paƱcahi balehi ye dhammā …

sattahi bojjhaį¹…gehi ye dhammā …

ariyena aį¹­į¹­haį¹…gikena maggena ye dhammā …

phassena ye dhammā …

cetanāya ye dhammā …

adhimokkhena ye dhammā …

manasikārena ye dhammā …

hetÅ«hi dhammehi ye dhammā …

hetÅ«hi ceva sahetukehi ca dhammehi ye dhammā …

hetÅ«hi ceva hetusampayuttehi ca dhammehi ye dhammā …

āsavehi dhammehi ye dhammā …

āsavehi ceva sāsavehi ca dhammehi ye dhammā …

āsavehi ceva āsavasampayuttehi ca dhammehi ye dhammā …

saṁyojanehi dhammehi ye dhammā …

ganthehi dhammehi ye dhammā …

oghehi dhammehi ye dhammā …

yogehi dhammehi ye dhammā …

nÄ«varaṇehi dhammehi ye dhammā …

parāmāsehi dhammehi ye dhammā …

upādānehi dhammehi ye dhammā …

kilesehi dhammehi ye dhammā …

kilesehi ceva saį¹…kilesikehi ca dhammehi ye dhammā …

kilesehi ceva saį¹…kiliį¹­į¹­hehi ca dhammehi ye dhammā …

kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā khandhasaį¹…gahena saį¹…gahitā āyatanasaį¹…gahena saį¹…gahitā dhātusaį¹…gahena saį¹…gahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātÅ«hi sampayuttā?

Te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā;

ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Dve saccā pannarasindriyā,

Ekādasa paṭiccapadā;

Uddhaṁ puna ekādasa,

Gocchakapadamettha tiṁsavidhāti. [69]

Saį¹…gahitena sampayuttavippayuttapadaniddeso ekādasamo.
PreviousNext